वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡रन्वापो꣢꣯ अर्षन्ति꣣ सि꣡न्ध꣢वः । य꣡द्गोभि꣢꣯र्वासयि꣣ष्य꣡से꣢ ॥१०४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥१०४०॥

मन्त्र उच्चारण
पद पाठ

म꣣हा꣡न्त꣢म् । त्वा꣣ । महीः꣢ । अ꣡नु꣢꣯ । आ꣡पः꣢꣯ । अ꣣र्षन्ति । सि꣡न्ध꣢꣯वः । यत् । गो꣡भिः꣢꣯ । वा꣣सयिष्य꣡से꣢ ॥१०४०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1040 | (कौथोम) 4 » 1 » 3 » 4 | (रानायाणीय) 7 » 1 » 3 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा की महिमा वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (महान्तम्) अतिशय महान् (त्वा अनु) आपके आदेशानुसार (महीः) विशाल, (सिन्धवः) प्रवाहमयी (आपः) नदियाँ (अर्षन्ति) गति करती हैं, (यत्) क्योंकि, आप (गोभिः) सूर्यकिरणों से (वासयिष्यसे) वर्षा द्वारा उन्हें बसाये रखोगे ॥४॥

भावार्थभाषाः -

नदी आदि सब पदार्थ परमात्मा के निर्धारित नियमों के अनुसार ही चलते हैं, क्योंकि वह जगत् का सम्राट् है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो महिमानमाह।

पदार्थान्वयभाषाः -

हे सोम जगत्स्रष्टः परमात्मन् ! (महान्तम्) अतिशयमहिमवन्तम् (त्वाम् अनु) त्वाम् अनुसृत्य, त्वदादेशानुसारेणेत्यर्थः (महीः) महत्यः, (सिन्धवः) स्यन्दमानाः प्रवहणशीलाः (आपः) नद्यः (अर्षन्ति) गच्छन्ति, (यत्) यस्मात्, त्वम् (गोभिः) सूर्यरश्मिभिः (वासयिष्यसे) वृष्टिद्वारा ताः निवासयिष्यसि ॥४॥

भावार्थभाषाः -

नद्यादयः सर्वे पदार्थाः परमात्मनिर्धारितनियमानुसारेणैव चलन्ति, यतः स जगतः सम्राडस्ति ॥४॥

टिप्पणी: १. ऋ० ९।२।४।